श्रीतुलजापुरवासिनीस्तोत्रम्

*श्रीतुलजापुरवासिनीस्तोत्रम्* नमोsस्तु ते महादेवि शिवे कल्याणि शांभवि|| प्रसीद वेदविनुते जगदंब नमोsस्तु ते||१|| जगतामादिभूता त्वं जगत्वं जगदाश्रया|| एकाsप्यनेकरुपासि जगदंब नमोsस्तु ते||२|| सृष्टिस्थितिविनाशानां हेतुभुते मुनिस्तुते|| प्रसीद देवविनुते जगदंब नमोsस्तु ते||३|| सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि|| सर्वशक्तियुतेsनंते जगदंब नमोsस्तु ते||४|| विविधारिष्टशमनि त्रिविधोत्पातनाशिनि|| प्रसीद देवि ललिते जगदंब नमोsस्तु ते||५|| प्रसीद करुणासिंधो त्वत्त: कारुणिका परा|| यतो नास्ति महादेवि जगदंब नमोsस्तु ते||६|| शत्रून्जहि जयं देहि सर्वान्कामांश्च देहि मे|| भयं नाशय रोगांश्च जगदंब नमोsस्तु ते||७|| जगदंब नमोsस्तु ते हिते जय शंभोर्दयिते महामते|| कुलदेवि नमोsस्तु ते सदा हृदि मे तिष्ठ यतोsसि सर्वदा||८|| तुलजापुरवासिन्या देव्या: स्तोत्रमिदं परम्|| य:पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात्||९|| *इति श्री.प.प.श्रीवासुदेवानंदसरस्वतीविरचितं श्रीतुलजापुरवासिन्या देव्या: स्तोत्रं संपूर्णम्*